PARITTA PĀḶI

 

KINH TỤNG BUỔI SÁNG

 

Anekajāti Pāḷi (kệ khải hoàn)

 

Namo Tassa Bhagavato Arahato Sammāsambuddhassa. (3)

 

Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ; gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

 

gahakāraka diṭṭhosi, puna gehaṃ na kāhasi; sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ; visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā

 

Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ–

avijjāpaccayā saṅkhārā,

saṅkhārapaccayā viññāṇaṃ,

viññāṇapaccayā nāmarūpaṃ,

nāmarūpapaccayā saḷāyatanaṃ,

saḷāyatanapaccayā phasso,

phassapaccayā vedanā,

vedanāpaccayā taṇhā,

taṇhāpaccayā upādānaṃ,

upādānapaccayā bhavo,

bhavapaccayā jāti,

jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

 

Yadā have pātubhavanti dhammā;  ātāpino jhāyato brāhmaṇassa;  athassa kaṅkhā vapayanti sabbā;  yato pajānāti sahetudhammaṃ.

 

Iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ–

avijjānirodhā saṅkhāranirodho,

saṅkhāranirodhā viññāṇanirodho,

viññāṇanirodhā nāmarūpanirodho,

nāmarūpanirodhā saḷāyatananirodho,

saḷāyatananirodhā phassanirodho,

phassanirodhā vedanānirodho,

vedanānirodhā taṇhānirodho,

taṇhānirodhā upādānanirodho,

upādānanirodhā bhavanirodho,

bhavanirodhā jātinirodho,

jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.

Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

 

Yadā have pātubhavanti dhammā; ātāpino jhāyato brāhmaṇassa; athassa kaṅkhā vapayanti sabbā; yato khayaṃ paccayānaṃ avedi.

 

Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ–

avijjāpaccayā saṅkhārā,

saṅkhārapaccayā viññāṇaṃ,

viññāṇapaccayā nāmarūpaṃ,

nāmarūpapaccayā saḷāyatanaṃ,

saḷāyatanapaccayā phasso,

phassapaccayā vedanā,

vedanāpaccayā taṇhā,

taṇhāpaccayā upādānaṃ,

upādānapaccayā bhavo,

bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

 

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,

saṅkhāranirodhā viññāṇanirodho,

viññāṇanirodhā nāmarūpanirodho,

nāmarūpanirodhā saḷāyatananirodho,

saḷāyatananirodhā phassanirodho,

phassanirodhā vedanānirodho,

vedanānirodhā taṇhānirodho,

taṇhānirodhā upādānanirodho,

upādānanirodhā bhavanirodho,

bhavanirodhā jātinirodho,

jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.

Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

 

Yadā have pātubhavanti dhammā; ātāpino jhāyato brāhmaṇassa; vidhūpayaṃ tiṭṭhati mārasenaṃ; sūriyova obhāsayamantalikkhaṃ.

 

Hetupaccayo, ārammaṇapaccayo, adhipatipaccayo, anantarapaccayo, samanantarapaccayo, sahajātapaccayo, aññamaññapaccayo, nissayapaccayo, upanissayapaccayo, purejātapaccayo, pacchājātapaccayo, āsevanapaccayo, kammapaccayo, vipākapaccayo, āhārapaccayo, indriyapaccayo, jhānapaccayo, maggapaccayo, sampayuttapaccayo, vippayuttapaccayo, atthipaccayo, natthipaccayo, vigatapaccayo, avigatapaccayoti.

 

Jayanto bodhiyā mūle,

Sakyānaṃ nandivaḍḍhano, Evameva jayo hotu, jayassu jayamaṅgale.

Aparājitapallaṅke, sīse puthuvipukkhale [1], Abhiseke sabbabuddhānaṃ, aggappatto pamodati.

 

(Yasmiṃ divase tayo sucaritadhamme paripūrenti sodivaso)

Sunakkhattaṃ sumaṅgalaṃ suppabhātaṃ suhuṭṭhitaṃ; sukhaṇo sumuhutto ca, suyiṭṭhaṃ brahmacārisu.

 

(Tasmiṃ divase)

Padakkhiṇaṃ kāyakammaṃ vācākammaṃ padakkhiṇaṃ

Padakkhiṇaṃ manokammaṃ paṇīdhi te padakkhiṇe.

Padakkhiṇāni katvāna, labhantatthe padakkhiṇe.

Te atthaladdhā sukhitā viruḷhā Buddhasāsane;

Arogā sukhitā hotha, saha sabbehi ñātibhi.

 

Bhavatu sabbamaṅgalaṃ, rakkhantu sabbadevatā;

Sabba-Buddhānubhavena, sadā sukhī bhavantu te.

Bhavatu sabbamaṅgalaṃ, rakkhantu sabbadevatā;

Sabba-Dhammānubhavena, sadā sukhī bhavantu te.

Bhavatu sabbamaṅgalaṃ, rakkhantu sabbadevatā;

Sabba-Saṃghānubhavena, sadā sukhī bhavantu te.

 

Paccavekkhaṇā (Quán tưởng tứ vật dụng)

 

Paṭisaṅkhā yoniso cīvaraṃ paṭisevāmi– ‘yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsa-makasa-vātātapasarīṃsapa-samphassānaṃ paṭighātāya, yāvadeva hirikopīnappaṭicchādanatthaṃ’.

 

Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevāmi– ‘neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca’.

 

Paṭisaṅkhā yoniso senāsanaṃ paṭisevāmi– ‘yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsa-makasa-vātātapasarīṃsapa-samphassānaṃ paṭighātāya, yāvadeva utuparissayavinodana-paṭisallānārāmatthaṃ’.

 

Paṭisaṅkhā yoniso gilānappaccaya bhesajjaparikkhāraṃ paṭisevāmi– ‘yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyāpajjhaparamatāya’.

 

KINH TỤNG BUỔI TỐI

 

Namo Tassa Bhagavato Arahato Sammāsambuddhassa

 

Mahānamakkārapāḷi (Đại thi lễ kệ)

01.

Sugataṃ sugataṃ seṭṭhaṃ, kusalaṃkusalaṃ jahaṃ; Amataṃ amataṃ santaṃ, asamaṃ asamaṃ dadaṃ. Saraṇaṃ saraṇaṃ lokaṃ, araṇaṃ araṇaṃ karaṃ; Abhayaṃ abhayaṃ ṭhānaṃ, nāyakaṃ nāyakaṃ name.

02.

Nayanasubhagakāyaṅgaṃ, Madhuravarasaropetaṃ;

Amitaguṇagaṇādhāraṃ, Dasabalamatulaṃ vande.

03.

Yo buddho dhitimāññadhārako [2],

Saṃsāre anubhosi kāyikaṃ;

Dukkhaṃ cetasikañca lokato,

Taṃ vande naradevamaṅgalaṃ.

04.

Bāttiṃsatilakkhaṇacitradehaṃ [3],

Dehajjutiniggatapajjalantaṃ [4]; Paññādhitisīlaguṇoghavindaṃ, Vande munimantimajātiyuttaṃ.

05.

Pātodayaṃ bāladivākaraṃva [5],

Majjhe yatīnaṃ lalitaṃ sirīhi; Puṇṇindusaṅkāsamukhaṃ anejaṃ, Vandāmi sabbaññumahaṃ munindaṃ.

06.

Upetapuñño varabodhimūle,

Sasenamāraṃ[6] sugato jinitvā;

Abojjhi bodhiṃ aruṇodayamhi, Namāmi taṃ mārajinaṃ abhaṅgaṃ.

07.

Rāgādichedāmalañāṇakhaggaṃ,

Satīsamaññāphalakābhigāhaṃ; 16 Sīloghalaṅkāravibhūsitaṃ taṃ,

Namāmibhiññāvaramiddhupetaṃ.

08.

Dayālayaṃ sabbadhi dukkaraṃ karaṃ,

Bhavaṇṇavātikkamamaggataṃ gataṃ; Tilokanāthaṃ susamāhitaṃ hitaṃ, Samantacakkhuṃ paṇamāmi taṃmitaṃ.

09.

Tahiṃ tahiṃ pāramisañcayaṃ cayaṃ,

Gataṃ gataṃ sabbhi sukhappadaṃ padaṃ; Narānarānaṃ sukhasambhavaṃ bhavaṃ, Namānamānaṃ jinapuṅgavaṃ gavaṃ.

10.

Maggaṅganāvaṃ munidakkhanāviko, Īhāphiyaṃ ñāṇakarena gāhako;

Āruyha yo tāya bahū bhavaṇṇavā, Tāresi taṃ buddhamaghappahaṃ name.

11.

Samatiṃsatipāramisambharaṇaṃ,

Varabodhidume catusaccadasaṃ; Varamiddhigataṃ naradevahitaṃ, Tibhavūpasamaṃ paṇamāmi jinaṃ.

12.

Satapuññajalakkhaṇikaṃ virajaṃ,

Gaganūpamadhiṃ dhitimerusamaṃ;

Jalajūpamasītalasīlayutaṃ,

Pathavīsahanaṃ paṇamāmi jinaṃ.

13.

Yo buddho sumati dive divākarova, Sobhanto ratijanane silāsanamhi; Āsīno[7] sivasukhadaṃ adesi dhammaṃ, Devānaṃ tamasadisaṃ namāmi niccaṃ.

14.

Yo pādapaṅkajamuduttalarājikehi [8],

Lokehi tīhivikalehi nirākulehi; Sampāpuṇe nirupameyyatameva nātho,

Taṃ sabbalokamahitaṃ [9] asamaṃ namāmi.

15.

Buddhaṃ narānarasamosaraṇaṃ dhitattaṃ, Paññāpadīpajutiyā vihatandhakāraṃ;

Atthābhikāmanaradevahitāvahaṃ taṃ, Vandāmi kāruṇikamaggamanantañāṇaṃ.

16.

Akhilaguṇanidhāno yo munindopagantvā,

Vanamisipatanavhaṃ saññatānaṃ niketaṃ; Tahimakusalachedaṃ dhammacakkaṃ pavatto, Tamatulamabhikantaṃ vandaneyyaṃ namāmi.

17.

Suciparivāritaṃ surucirappabhāhi rattaṃ,

Sirivisarālayaṃ gupitamindriyehupetaṃ;

Ravisasimaṇḍalappabhutilakkhaṇopacittaṃ, Suranarapūjitaṃ sugatamādaraṃ namāmi.

18.

Maggoḷumpena muhapaṭighāsādiullolavīciṃ,

Saṃsāroghaṃ tari tamabhayaṃ pārapattaṃ pajānaṃ; Tāṇaṃ leṇaṃ asamasaraṇaṃ ekatitthaṃ patiṭṭhaṃ,

Puññakkhettaṃ paramasukhadaṃ dhammarājaṃ namāmi.

19.

Kaṇḍambaṃmūle parahitakaro yo munindo nisinno,

Accheraṃ sīghaṃ nayanasubhagaṃ ākulaṇṇaggijālaṃ; Dujjāladdhaṃsaṃ munibhijahitaṃ pāṭiheraṃ akāsi,

Vande taṃ seṭṭhaṃ paramaratijaṃ iddhidhammehupetaṃ.

20.

Munindakko yeko [10] dayudayaruṇo ñāṇavitthiṇṇabimbo,

Vineyyappāṇoghaṃ kamalakathitaṃ dhammaraṃsīvarehi;

Subodhesī [11] suddhe tibhavakuhare byāpitakkittinañca, Tilokekaccakkhuṃ dukhamasahanaṃ taṃ mahesiṃ namāmi.

21.

Yo jino anekajātiyaṃ saputtadāramaṅgajīvitampi, Bodhipemato alaggamānaso adāsiyeva atthikassa;

Dānapāramiṃ tato paraṃ apūri sīlapāramādikampi,

Tāsamiddhiyopayātamaggataṃ tamekadīpakaṃ namāmi.

22.

Devādevātidevaṃ nidhanavapudharaṃ mārabhaṅgaṃ abhaṅgaṃ, Dīpaṃ dīpaṃ pajānaṃ

jayavarasayane bodhipattaṃdhipattaṃ; Brahmābrahmāgatānaṃ varagirakathikaṃ pāpahīnaṃ pahīnaṃ, Lokālokābhirāmaṃ satatamabhiname taṃ munindaṃ munindaṃ.

23.

Buddho nigrodhabimbo Mudukaracaraṇo

Brahmaghoseṇijaṅgho,

Kosacchādaṅgajāto

Punarapi Sugato

Suppatiṭṭhitapādo; Mūdodātuṇṇalomo athamapi Sugato Brahmujuggattabhāvo,

Nīlakkhī dīghapaṇhī

Sukhumamalachavī

Thomyarasaggasaggī.

24.

Cattālīsaggadanto Samakalapanajo

Antaraṃsappapīno, Cakkenaṅkitapādo

Aviraḷadasano Mārajussaṅkhapādo.

Tiṭṭhanto

Nonamantobhayakaramudunā Jaṇṇukānāmasanto,

Vaṭṭakkhandho jino

Gotaruṇapakhumako Sīhapubbaḍḍhakāyo.

25.

Sattappīno ca dīghaṅguli matha Sugato lomakūpekalomo,

Sampannodātadāṭho Kanakasamataco

Nīlamuddhaggalomo.

 

Sambuddho thūlajivho atha

Sīhahanuko jālikappādahattho, Nātho uṇhīsasīso itiguṇasahitaṃ taṃ mahesiṃ namāmi.

26.

Buddhobuddhotighoso atidulabhataro kā kathā buddhabhāvo, Loke tasmā vibhāvī vividhahitasukhaṃ sādhavo patthayantā. Iṭṭhaṃ atthaṃ vahantaṃ suranaramahitaṃ nibbhayaṃ dakkhiṇeyyaṃ,

Lokānaṃ nandivaḍḍhaṃ dasabalamasamaṃ taṃ namassantu niccaṃ.

 

(Mahānamakkāra pāḷi, kathā 1-26)

(Aṭṭhakathācariya Mahā Buddhaghosa)

(Kệ thứ 1- 26 trong bài kệ Mahānamakkāra Pāḷi Miến trang 5)

(Chú giải sư - Trưởng Lão Mahā Buddhaghosa)

 

PARITTA PARIKAMMA (Kệ mở đầu hộ kinh)

 

1. Samantā cakkavāḷesu, atrāgacchantu devatā;

Saddhammaṃ munirājassa, suṇantu saggamokkhadaṃ.

 

2. Dhammassavanakālo ayam bhadantā. (3x)

 

3. Namo tassa bhagavato arahato sammāsambuddhassa (3x)

 

4. Ye santā santacittā, tisaraṇasaraṇā, ettha lokantarevā,

Bhummābhummā ca devā,

guṇagaṇagahaṇa, byāvaṭā sabbakālaṃ.

Ete āyantu devā, varakanakamaye, merurāje vasanto,

Santo santosahetuṃ, munivaravacanaṃ, sotumaggaṃ samaggā.

 

5. Sabbesu cakkavāḷesu, yakkhā devā ca brahmano;

Yaṃ amhehi kataṃ pubbaṃ, sabbasampattisādhakaṃ.

 

6. Sabbe taṃ anumoditvā, samaggā sāsane ratā;

Pamādarahitā hontu, ārakkhāsu visesato.

 

7. Sāsanassa ca lokassa, vuḍḍhī bhavatu sabbadā;

Sāsanampi ca lokañca, devā rakkhantu sabbadā.

 

8. Saddhiṃ hontu sukhī sabbe, parivārehi attano;

Anīghā sumanā hontu, saha sabbehi ñātibhi.

 

9. Rājato vā corato vā, Manussato vā amanussato vā

Aggito vā udakato vā, Pisācato vā khānukato vā

Kaṇḍakato vā nakkhattato vā,

Janapadarogato vā asaddhammato vā

Asandiṭṭhito vā asappurisato vā

Caṇḍa-hatthi-assa-miga-goṇa-kukkura-ahi-vicchikka-maṇisappadīpi-accha-taraccha-sūkara-mahiṃsa-yakkha-rakkhasādīhi

Nānā-bhayato vā nānā-rogato vā

Nānā-upaddavato vā ārakkhaṃ gaṇhantu.

 

1) Maṅgalasuttaṃ (Kinh Cát Tường)

 

1. Yaṃ mangalaṃ dvādasahi, cintayiṃsu sadevakā; Sotthānaṃ nādhigacchanti, aṭṭhattiṃsañca maṅgalaṃ.

 

2. Desitaṃ devadevena, sabbapāpavināsanaṃ;

Sabbalokahitatthāya, mangalaṃ taṃ bhaṇāma he.

 

3. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi–

 

4.“Bahū devā manussā ca, maṅgalāni acintayuṃ;

ākaṅkhamānā sotthānaṃ, brūhi maṅgalamuttamaṃ”.

 

5. Asevanā ca bālānaṃ, paṇḍitānañca sevanā; 

pūjā ca pūjaneyyānaṃ‚ etaṃ maṅgalamuttamaṃ.

 

6. Patirūpadesavāso ca, pubbe ca katapuññatā;

attasammāpaṇidhi ca, etaṃ maṅgalamuttamaṃ.

 

7. Bāhusaccañca sippañca, vinayo ca susikkhito;

subhāsitā ca yā vācā, etaṃ maṅgalamuttamaṃ.

 

8. Mātāpitu upaṭṭhānaṃ, puttadārassa saṅgaho;

anākulā ca kammantā, etaṃ maṅgalamuttamaṃ.

 

9. Dānañca dhammacariyā ca, ñātakānañca saṅgaho;

anavajjāni kammāni, etaṃ maṅgalamuttamaṃ.

 

10. Aratī viratī pāpā, majjapānā ca saṃyamo;

appamādo ca dhammesu, etaṃ maṅgalamuttamaṃ.

 

11. Gāravo ca nivāto ca, santuṭṭhi ca kataññutā;

kālena dhammassavanaṃ‚ etaṃ maṅgalamuttamaṃ.

 

12. Khantī ca sovacassatā, samaṇānañca dassanaṃ;

kālena dhammasākacchā, etaṃ maṅgalamuttamaṃ.

 

13. Tapo ca brahmacariyañca, ariyasaccāna dassanaṃ;

nibbānasacchikiriyā ca, etaṃ maṅgalamuttamaṃ.

 

14. Phuṭṭhassa lokadhammehi, cittaṃ yassa na kampati;

asokaṃ virajaṃ khemaṃ, etaṃ maṅgalamuttamaṃ.

 

15. Etādisāni katvāna, sabbatthamaparājitā;

sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttaman”ti.

Maṅgalasuttaṃ niṭṭhitaṃ.

 

2) Ratanasuttaṃ (Kinh châu báu)

 

1. Paṇidhānato paṭṭhāya Tathāgatassa dasa pāramiyo,

Dasa upapāramiyo, dasa paramatthapāramiyoti

Samatiṃsa pāramiyo, pañca mahapariccāge,

Lokatthacariyaṃ ñātatthacariyaṃ buddhatthacariyanti

Tisso cariyāyo pacchimabhave gabbhavokkantiṃ

Jātiṃ abhinikkhamanaṃ padhānacariyaṃ bodhipallaṅke

Māravijayaṃ sabbaññutaññāṇappativedhaṃ

Dhammacakkappavattanaṃ, nava lokuttaradhammeti Sabbepime Buddhaguṇe āvajjetvā

Vesāliyā tīsu pākarantaresu

Tiyāmarattiṃ parittaṃ karonto

Ayasmā Anandatthero viya

Kāruññacittaṃ upaṭṭhapetvā

 

2.Koṭīsahassesu, cakkavāḷesu devatā;

Yassānaṃ paṭiggaṇhanti, yañca Vesāliyā pure.

 

3.Rogāmanussadubbhikkha-sambhutaṃ tividhaṃ bhayaṃ; Khippamantaradhāpesi, parittaṃ taṃ bhaṇāma he.

 

4.Yānīdha bhūtāni samāgatāni,

bhummāni‚ vā yāni va antalikkhe. 

sabbeva bhūtā sumanā bhavantu,

athopi sakkacca suṇantu bhāsitaṃ.

 

5. Tasmā hi bhūtā nisāmetha sabbe,

mettaṃ karotha mānusiyā pajāya;

divā ca ratto ca haranti ye baliṃ,

tasmā hi ne rakkhatha appamattā.

 

6. Yaṃ kiñci vittaṃ idha vā huraṃ vā,

saggesu vā yaṃ ratanaṃ paṇītaṃ;

na no samaṃ atthi tathāgatena,

idampi buddhe ratanaṃ paṇītaṃ;

etena saccena suvatthi hotu.

 

7. Khayaṃ virāgaṃ amataṃ paṇītaṃ,

yadajjhagā sakyamunī samāhito;

na tena dhammena samatthi kiñci,

idampi dhamme ratanaṃ paṇītaṃ;

etena saccena suvatthi hotu.

 

8. Yaṃ buddhaseṭṭho [12] parivaṇṇayī suciṃ,

samādhimānantarikaññamāhu;

samādhinā tena samo na vijjati,

idampi dhamme ratanaṃ paṇītaṃ;

etena saccena suvatthi hotu.

 

9. Ye puggalā aṭṭha sataṃ pasatthā,

cattāri etāni yugāni honti;

te dakkhiṇeyyā sugatassa sāvakā,

etesu dinnāni mahapphalāni;

idampi saṅghe ratanaṃ paṇītaṃ,

etena saccena suvatthi hotu.

 

10. Ye suppayuttā manasā daḷhena,

nikkāmino gotamasāsanamhi;

te pattipattā amataṃ vigayha,

laddhā mudhā nibbutiṃ bhuñjamānā.

idampi saṅghe ratanaṃ paṇītaṃ,

etena saccena suvatthi hotu.

 

11. Yathindakhīlo pathavissito siyā,

catubbhi vātehi asampakampiyo.

tathūpamaṃ sappurisaṃ vadāmi,

yo ariyasaccāni avecca passati;

idampi saṅghe ratanaṃ paṇītaṃ, 

etena saccena suvatthi hotu.

 

12. Ye ariyasaccāni vibhāvayanti,

gambhīrapaññena sudesitāni;

kiñcāpi te honti bhusaṃ pamattā,

na te bhavaṃ aṭṭhamamādiyanti;

Idampi saṅghe ratanaṃ paṇītaṃ,

etena saccena suvatthi hotu.

 

13. Sahāvassa dassanasampadāya,

tayassu dhammā jahitā bhavanti.

Sakkāyadiṭṭhī vicikicchitañca,

sīlabbataṃ vāpi yadatthi kiñci.

 

14. Catūhapāyehi ca vippamutto,

chaccābhiṭhānāni abhabba kātuṃ.

Idampi saṅghe ratanaṃ paṇītaṃ,

etena saccena suvatthi hotu.

 

15. Kiñcāpi so kamma karoti pāpakaṃ,

kāyena vācā uda cetasā vā.

abhabba so tassa paṭicchadāya,

abhabbatā diṭṭhapadassa vuttā.

Idampi saṅghe ratanaṃ paṇītaṃ,

etena saccena suvatthi hotu.

 

16. Vanappagumbe yatha phussitagge,

gimhānamāse paṭhamasmiṃ gimhe.

Tathūpamaṃ dhammavaraṃ adesayi,

nibbānagāmiṃ paramaṃ hitāya.

Idampi buddhe ratanaṃ paṇītaṃ,

etena saccena suvatthi hotu.

 

17. Varo varaññū varado varāharo,

anuttaro dhammavaraṃ adesayi;

Idampi buddhe ratanaṃ paṇītaṃ,

etena saccena suvatthi hotu.

 

18. Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ, 

virattacittāyatike bhavasmiṃ; 

te khīṇabījā avirūḷhichandā, 

nibbanti dhīrā yathāyaṃ padīpo. 

Idampi saṅghe ratanaṃ paṇītaṃ, 

etena saccena suvatthi hotu.

 

19. Yānīdha bhūtāni samāgatāni, 

bhummāni vā yāni va antalikkhe; 

tathāgataṃ devamanussapūjitaṃ, 

buddhaṃ namassāma suvatthi hotu.

 

20. Yānīdha bhūtāni samāgatāni, 

bhummāni vā yāni va antalikkhe; 

tathāgataṃ devamanussapūjitaṃ, 

dhammaṃ namassāma suvatthi hotu.

 

21. Yānīdha bhūtāni samāgatāni, 

bhummāni vā yāni va antalikkhe; 

tathāgataṃ devamanussapūjitaṃ, 

saṅghaṃ namassāma suvatthi hotūti.

Ratanasuttaṃ niṭṭhitaṃ

 

3) Mettasuttaṃ (Kinh lòng từ)

 

Yassānubhāvato yakkhā, nevadassenti bhīsanaṃ;

Yamhi cevānuyuñjanto, rattindivamatandino.

Sukhaṃ supati sutto ca, pāpaṃ kiñci na passati;

Evamādi guṇūpetaṃ, parittaṃ taṃ bhaṇāma he.

 

1. Karaṇīyam’atthakusalena, yantasantaṃ padaṃ abhisamecca; sakko ujū ca suhujū‚ ca,

suvaco cassa mudu anatimānī.

2. Santussako ca subharo ca, appakicco ca sallahukavutti; santindriyo ca nipako ca, appagabbho kulesvananugiddho.

3. Na ca khuddamācare kiñci, yena viññū pare upavadeyyuṃ; sukhinova khemino hontu, sabbasattā bhavantu sukhitattā.

4. Ye keci pāṇabhūtatthi, tasā vā thāvarā v’anavasesā; dīghā vā yeva mahantā, majjhimā rassakā aṇukathūlā.

5. Diṭṭhā vā yeva adiṭṭhā, ye va dūre vasanti avidūre. bhūtā va sambhavesī va, sabbasattā bhavantu sukhitattā.

6. Na paro paraṃ nikubbetha, nātimaññetha katthaci na kiñci ‚ byārosanā paṭighasaññā, nāññamaññassa dukkhamiccheyya.

7. Mātā yathā niyaṃ puttamāyusā ekaputtamanurakkhe; evampi sabbabhūtesu, mānasaṃ bhāvaye aparimāṇaṃ.

8. Mettañca sabbalokasmi, mānasaṃ bhāvaye aparimāṇaṃ; uddhaṃ adho ca tiriyañca, asambādhaṃ averamasapattaṃ. 

9. Tiṭṭhaṃ caraṃ nisinno va, sayāno yāvatāssa vitamiddho‚ etaṃ satiṃ adhiṭṭheyya, brahmametaṃ vihāramidhamāhu.

10. Diṭṭhiñca anupaggamma, sīlavā dassanena sampanno; kāmesu vineyya gedhaṃ, na hi jātuggabbhaseyya puna reti.

Mettasuttaṃ niṭṭhitaṃ.

 

4) Khandhasuttaṃ

 

1. Sabbāsīvisajātīnaṃ,

dibbamantāgadaṃ viya;

Yaṃ nāseti visaṃ ghoraṃ, 

sesañcāpi parissayaṃ.

 

2. Aṇākkhettamhi sabbattha,

sabbadā sabbapāṇinaṃ;

Sabbassopi nivāreti, 

parittaṃ taṃ bhaṇāma he.

 

3. Virūpakkhehi me mettaṃ,

mettaṃ erāpathehi me;

chabyāputtehi me mettaṃ,

mettaṃ kaṇhāgotamakehi ca.

 

4. Apādakehi me mettaṃ,

mettaṃ dvipādakehi me.

Catuppadehi me mettaṃ,

mettaṃ bahuppadehi me.

 

5. Mā maṃ apādako hiṃsi,

mā maṃ hiṃsi dvipādako

mā maṃ catuppado hiṃsi,

mā maṃ hiṃsi bahuppado.

 

6. Sabbe sattā sabbe pāṇā,

sabbe bhūtā ca kevalā;

sabbe bhadrāni passantu,

mā kañci pāpamāgamā.

7. Appamāṇo buddho,

appamāṇo dhammo;

appamāṇo saṅgho,

pamāṇavantāni sarīsapāni;

ahivicchikā satapadī,

uṇṇanābhī sarabū mūsikā.

8. Katā me rakkhā katā me parittā paṭikkamantu bhūtāni.

 sohaṃ namo bhagavato,

namo sattannaṃ sammāsambuddhānaṃ.  

Khandhasuttaṃ niṭṭhitaṃ.

 

5) Morasuttaṃ (Kinh khổng tước)

 

Pūrentaṃ bodhisambhāre,

nibbattaṃ morayoniyaṃ;

Yena saṃvihitārakkhaṃ,

mahāsattaṃ vanecarā.

Cirassaṃ vāyamantāpi,

neva sakkhiṃsu gaṇhituṃ;

“Brahmamantan”ti akkhātaṃ,

parittaṃ taṃ bhaṇāma he.

 

Udetayaṃ cakkhumā ekarājā,

harissavaṇṇo pathavippabhāso;

taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,

tayājja guttā viharemu divasaṃ.

Ye brāhmaṇā vedagū sabbadhamme,

te me namo te ca maṃ pālayantu;

namatthu buddhānaṃ namatthu bodhiyā,

namo vimuttānaṃ namo vimuttiyā;

 

Imaṃ so parittaṃ katvā, moro carati esanā.

 

Apetayaṃ cakkhumā ekarājā,

harissavaṇṇo pathavippabhāso;

taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,

tayājja guttā viharemu rattiṃ.

Ye brāhmaṇā vedagū sabbadhamme,

te me namo te ca maṃ pālayantu;

namatthu buddhānaṃ namatthu bodhiyā,

namo vimuttānaṃ namo vimuttiyā;

 

Imaṃ so parittaṃ katvā, moro vāsamakappayi.

Morasuttaṃ niṭṭhitaṃ

 

6) Vaṭṭasuttaṃ (Kinh chim cút)

 

Pūrentaṃ bodhisambhāre,

nibbattaṃ vaṭṭajātiyaṃ;

Yassa tejena dāvaggi,

mahāsattaṃ vivajjayi.

Therassa Sāriputtassa,

lokanāthena bhāsitam;

Kappaṭṭhāyiṃ mahātejaṃ,

parittaṃ taṃ bhaṇāma he.

 

Atthi loke sīlaguṇo, saccaṃ soceyyanuddayā;

tena saccena kāhāmi, saccakiriyamuttamaṃ.

 

Avejjetvā dhammabalaṃ, saritvā pubbake jine;

Saccabala’mavassāya, saccakiriyamakāsahaṃ.

 

Santi pakkhā apatanā, santi pādā avañcanā;

mātāpitā ca nikkhantā, jātaveda paṭikkama

 

Sahasacce kate mayhaṃ, mahāpajjalito sikhī;

vajjesi soḷasakarīsāni, udakaṃ patvā yathā sikhī;

saccena me samo natthi, esā me saccapāramī.

Vaṭṭasuttaṃ niṭṭhitaṃ

 

7) Dhajaggasuttaṃ (Kinh đầu ngọn cờ)

 

Yassānussaranenāpi, antalikkhepi pāṇino;

Patiṭṭhamadhigacchanti, bhūmiyaṃ viya sabbathā.

 

Sabbupaddavajālamhā, yakkhacorādisambhavā;

Gaṇanā na ca muttānaṃ, parittaṃ taṃ bhaṇāma he.

 

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–

 

“Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi–

 

‘Sace, mārisā, devānaṃ saṅgāmagatānaṃ uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye dhajaggaṃ ullokeyyātha. Mamaṃ hi vo dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

 

No ce me dhajaggaṃ ullokeyyātha, atha pajāpatissa devarājassa dhajaggaṃ ullokeyyātha. Pajāpatissa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

 

No ce pajāpatissa devarājassa dhajaggaṃ ullokeyyātha, atha varuṇassa devarājassa dhajaggaṃ ullokeyyātha. Varuṇassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

 

No ce varuṇassa devarājassa dhajaggaṃ ullokeyyātha, atha īsānassa devarājassa dhajaggaṃ ullokeyyātha. Isānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissatī’ti.

 

Taṃ kho pana, bhikkhave, sakkassa vā devānamindassa dhajaggaṃ ullokayataṃ, pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ, varuṇassa vā devarājassa dhajaggaṃ ullokayataṃ, īsānassa vā devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyethāpi nopi pahīyetha.

Taṃ kissa hetu? Sakko hi, bhikkhave, devānamindo avītarāgo avītadoso avītamoho bhīru chambhī utrāsī palāyīti.

 

Ahañca kho, bhikkhave, evaṃ vadāmi– ‘sace tumhākaṃ, bhikkhave, araññagatānaṃ vā rukkhamūlagatānaṃ vā suññāgāragatānaṃ vā uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye anussareyyātha–

‘Itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthādevamanussānaṃ buddho bhagavā’ti.

 

Mamaṃ hi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

No ce maṃ anussareyyātha, atha dhammaṃ anussareyyātha–

‘Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti.

 

Dhammaṃ hi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

No ce dhammaṃ anussareyyātha, atha saṅghaṃ anussareyyātha–

‘Suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti.

 

Saṅghaṃ hi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

 

Taṃ kissa hetu? Tathāgato hi, bhikkhave, arahaṃ sammāsambuddho vītarāgo vītadoso vītamoho abhīru acchambhī anutrāsī apalāyī”ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–

 

“Araññe rukkhamūle vā,

suññāgāreva bhikkhavo;

anussaretha sambuddhaṃ,

bhayaṃ tumhāka no siyā.

 

“No ce buddhaṃ sareyyātha, 

lokajeṭṭhaṃ narāsabhaṃ; 

atha dhammaṃ sareyyātha, 

niyyānikaṃ sudesitaṃ.

 

“No ce dhammaṃ sareyyātha, 

niyyānikaṃ sudesitaṃ; 

atha saṅghaṃ sareyyātha, 

puññakkhettaṃ anuttaraṃ.

 

“Evaṃ buddhaṃ sarantānaṃ,

dhammaṃ saṅghañca bhikkhavo;

bhayaṃ vā chambhitattaṃ vā,

lomahaṃso na hessati.

Dhajaggasuttaṃ niṭṭhitaṃ

 

8) Āṭānāṭiyasuttaṃ

 

Appasannehi Nāthassa, sāsane sādhusammate;

Amanussehi caṇḍehi, sadā kibbisakāribhi.

Parisānaṃ catassannaṃ, ahiṃsāya ca guttiyā;

Yaṃ desesi Mahāviro, parittaṃ taṃ bhaṇāma he.

 

Vipassissa ca namatthu, cakkhumantassa sirīmato;

Sikhissapi ca namatthu, sabbabhūtānukampino.

Vessabhussa ca namatthu, nhātakassa tapassino;

Namatthu kakusandhassa, mārasenāpamaddino.

Koṇāgamanassa namatthu, brāhmaṇassa vusīmato;

Kassapassa ca namatthu, vippamuttassa sabbadhi.

Aṅgirasassa namatthu, sakyaputtassa sirīmato;

Yo imaṃ dhammaṃ desesi, sabbadukkhapanūdanam.

 

Ye cāpi nibbutā loke, yathābhutaṃ vipassisuṃ;

Te janā apisuṇātha mahantā vītasārada.

Hitaṃ devamanussānaṃ yaṃ namassanti Gotamaṃ;

Vijjācaraṇasampannaṃ mahantaṃ vītasāradaṃ.

 

Ete caññe ca sambuddhā, anekasatakotiyo;

Sabbe Buddhā samasamā, sabbe Buddhā mahiddhikā.

Sabbe dasabalūpetā, vesārajjehupāgatā;

Sabbe te paṭijānanti, āsabhaṃ ṭhānamuttamaṃ.

 

Sīhanādaṃ nadante’te, parisāsu visāradā;

Brahmacakkaṃ pavattenti, loke appaṭivattiyaṃ.

Upetā Buddha-dhammehi, aṭṭhārasahi nāyakā;

Bāttiṃsalakkhaṇupeta, sītānubyañjanādharā.

 

Byāmappabhāya suppabhā, sabbe te munikuñjarā;

Buddhā sabbaññuno ete, sabbe khīṇasavā jinā.

Mahāpabhā mahātejā, mahāpabbā mahabbalā;

Mahakāruṇikā dhīrā, sabbesānaṃ sukhāvahā.

 

Dīpā nāthā patiṭṭhā ca, tāṇā leṇā ca pāṇinaṃ;

Gatī bandhu mahessāsā, saraṇā ca hitesino.

Sadevakassa lokassa, sabbe ete parāyaṇā;

Tesā’haṃ sirasā pāde, vandāmi purisuttame.

 

Vacasā manasā ceva, vandām’ete Tathāgate;

Sayane āsane ṭhāne, gamane cāpi sabbadā.

Sadā sukkhena rakkhantu, Buddhā santikarā tuvaṃ;

Tehi tvaṃ rakkhito santo, mutto sabbabhayehi ca.

 

Sabbarogā vinīmutto, sabbasantāpa vajjito;

Sabbaveram’atikkanto, nibbuto ca tuvaṃ bhava.

Tesaṃ saccena sīlena, khantimettābalena ca;

Tepi amhe’nurakkhantu, Arogena sukhena ca.

 

Puratthimasmiṃ disābhāge, santi bhūtā mahiddhikā;

Tepi amhe’nurakkhantu, arogena sukhena ca.

Dakkhiṇasmim disābhāge, santi devā mahiddhikā;

Tepi amhe’nurakkhantu, arogena sukhena ca.

 

Pacchimasmiṃ disābhāge, santi nāgā mahiddhikā;

Tepi amhe’nurakkhantu, arogena sukhena ca.

Uttarasmiṃ disābhāge, santi yakkhā mahiddhika;

Tepi amhe’nurakkhantu, arogena sukhena ca.

 

Puratthimena Dhataraṭṭho, dakkhiṇena Virūḷhako;

Pacchimena Virūpakkho, Kuvero uttaraṃ disaṃ.

 

Cattaro te mahārājā, lokapālā yasassino;

Tepi amhe’nurakkhantu, arogena sukhena ca.

 

Akāsatthā ca bhūmaṭṭha, devā nāgā mahiddhikā;

Tepi amhe’nurakkhantu, arogena sukhena ca.

 

Iddhimanto ca ye devā, vasantā idha sāsane;

Tepi amhe’nurakkhantu, arogena sukhena ca.

 

Sabbītiyo vivajjantu, soko rogo vinassatu;

Mā te bhavantvantarāyā, sukhī dīghāyuko bhava.

 

Abhivādanasīlissa, niccaṃ vuḍḍhāpacāyino;

Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ balaṃ.

Aṭānāṭiyasuttaṃ niṭṭhitaṃ.

 

9) Aṅgulimālasuttaṃ

 

Parittaṃ yaṃ bhaṇantassa, nisinnaṭṭhānadhovanaṃ;

Udakampi vināseti, sabbameva parissayaṃ.

Sotthinā gabbhavuṭṭhānaṃ, yañca sādheti taṅkhaṇe;

Therassa’ṅgulimalassa, Lokanāthena bhāsitaṃ;

Kappaṭṭhāyiṃ mahātejaṃ, parittaṃ taṃ bhaṇāma he.

 

“Yatohaṃ, bhagini, ariyāya jātiyā jāto,

Nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā,

Tena saccena sotthi te hotu, sotthi gabbhassa.”

Aṅgulimālasuttaṃ niṭṭhitaṃ.

 

10) Bojjhaṅga Sutta (Những bài kinh giác chi)

 

(i) Paṭhamagilānasuttaṃ (Kinh Bệnh thứ nhất)

 

Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ mahākassapaṃ etadavoca–

“Kacci te, kassapa, khamanīyaṃ kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo”ti? “Na me, bhante, khamanīyaṃ, na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo”ti.

“Sattime, kassapa, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti.

Katame satta?

Satisambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

Dhammavicayasambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

Vīriyasambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

Pītisambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

Passaddhisambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

Samādhisambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

Upekkhāsambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Ime kho, kassapa, satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantī”ti.

“Taggha, bhagavā, bojjhaṅgā; taggha, sugata, bojjhaṅgā”ti.

Idamavoca bhagavā. Attamano āyasmā mahākassapo bhagavato bhāsitaṃ abhinandi. Vuṭṭhahi cāyasmā mahākassapo tamhā ābādhā.

Tathāpahīno cāyasmato mahākassapassa so ābādho ahosīti.

 

(ii) Dutiyagilānasuttaṃ (Kinh Bệnh thứ hai)

 

 Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahāmoggallāno gijjhakūṭe pabbate viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca–

 

“Kacci te, moggallāna, khamanīyaṃ kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo”ti? “Na me, bhante, khamanīyaṃ, na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo”ti.

 

“Sattime, moggallāna, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta?

 

Satisambojjhaṅgo kho, moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Dhammavicayasambojjhaṅgo kho, moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Vīriyasambojjhaṅgo kho, moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Pītisambojjhaṅgo kho, moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Passaddhisambojjhaṅgo kho, moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Samādhisambojjhaṅgo kho, moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Upekkhāsambojjhaṅgo kho, moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

 

Ime kho, moggallāna, satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantī”ti.

 

“Taggha, bhagavā, bojjhaṅgā; taggha, sugata, bojjhaṅgā”ti.

 

Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandi. Vuṭṭhahi cāyasmā mahāmoggallāno tamhā ābādhā. Tathāpahīno cāyasmato mahāmoggallānassa so ābādho ahosīti.

 

(iii) Tatiyagilānasuttaṃ (Kinh Bệnh thứ ba)

 

Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavā ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā mahācundo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahācundaṃ bhagavā etadavoca– “paṭibhantu taṃ, cunda, bojjhaṅgā”ti.

 

“Sattime, bhante, bojjhaṅgā bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta?

 

Satisambojjhaṅgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Dhammavicayasambojjhaṅgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Vīriyasambojjhaṅgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Pītisambojjhaṅgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Passaddhisambojjhaṅgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Samādhisambojjhaṅgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati;

 

Upekkhāsambojjhaṅgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

 

Ime kho, bhante, satta bojjhaṅgā bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantī”ti.

 

“Taggha, cunda, bojjhaṅgā; taggha, cunda, bojjhaṅgā”ti.

 

Idamavocāyasmā cundo. Samanuñño satthā ahosi. Vuṭṭhahi ca bhagavā tamhā ābādhā. Tathā pahīno ca bhagavato so ābādho ahosīti.

 

(iv) Bojjhaṅga Paritta (Hộ Kinh Giác chi)

 

1. Saṃsāre saṃsarantānaṃ, sabbadukkhavināsane;

Satta dhamme ca bojjhaṅge, mārasenāpamaddane.

2. Bujjhitvā ye c’ime sattā, tibhavā muttakuttamā;

Ajātimajarābyādhiṃ, amataṃ nibbhayaṃ gatā.

3. Evāmādiguṇūpetaṃ, anekaguṇasaṅgahaṃ;

Osadhañca imaṃ mantaṃ, bojjhaṅgañca bhaṇāma he.

 

4. Bojjhaṅgo sati saṅkhāto, dhammānaṃ vicayo tathā;

Vīriyaṃ pīti pasaddhi, bojjhaṅgā ca tathāpare.

5. Samādhupekkhā bojjhaṅgā, satte’te sabbadassinā;

Muninā sammadakkhātā, bhāvitā bahulīkatā.

6. Saṃvattanti abhibbāya, nibbānāya ca bodhiyā;

Etena saccavajjena, sotthi te hotu sabbadā.

 

7. Ekasmiṃ samaye Nātho, Moggallānañca Kassapaṃ;

Gilāne dukkhite disvā, bojjhaṅge satta desayi.

8. Te ca taṃ abhinanditvā, rogā mucciṃsu taṅkhaṇe;

Etena saccavajjena, sotthi te hotu sabbadā.

 

9. Ekadā Dhammarājāpi, gelaññenā’bhipīḷito;

Cundattherena taṃyeva, bhaṇāpetvāna sādaraṃ.

10. Sammoditvāna ābādhā, tamhā vuṭṭhāsi ṭhānaso,

Etena saccavajjena, sotthi te hotu sabbadā.

11. Pahīnā te ca ābādhā, tiṇṇannampi mahesinaṃ;

Maggahatā kilesāva, pattā’nuppattidhammataṃ;

Etena saccavajjena, sotthi te hotu sabbadā.

 

Bojjhaṅgasuttaṃ niṭṭhitaṃ.

 

11) Pubbaṇhasuttaṃ (Kinh Ban mai)

 

Yaṃ dunnimittaṃ avamaṅgalañca,

Yo cā’manāpo sakuṇassa saddo;

Pāpaggaho dussupinaṃ akantaṃ,

Buddhānubhāvena vināsa’mentu

 

Yaṃ dunnimittaṃ avamaṅgalañca,

Yo cā’manāpo sakuṇassa saddo;

Pāpaggaho dussupinaṃ akantaṃ,

Dhammānubhāvena vināsa’mentu

 

Yaṃ dunnimittaṃ avamaṅgalañca,

Yo cā’manāpo sakuṇassa saddo;

Pāpaggaho dussupinaṃ akantaṃ,

Saṃghānubhāvena vināsa’mentu

 

Dukkhappattā ca nidukkhā,

Bhayappattā ca nibbhayā;

Sokappattā ca nissokā,

Hontu sabbepi pāṇino.

 

Ettāvatā ca amhehi sambhataṃ puññasampadaṃ;

Sabbe devā’numodantu sabbasampattisiddhiyā.

 

Dānaṃ dadantu saddhāya,

sīlaṃ rakkhantu sabbadā;

Bhāvanābhiratā hontu,

gacchantu devatā’gatā.

 

Sabbe Buddhā balappattā,

paccekānañca yaṃ balaṃ;

Arahantānañca tejena,

rakkhaṃ bandhāmi sabbaso.

 

Yaṃ kiñci vittaṃ idha vā huraṃ vā,

saggesu vā yaṃ ratanaṃ paṇītaṃ;

na no samaṃ atthi tathāgatena,

idampi Buddhe ratanaṃ paṇītaṃ;

etena saccena suvatthi hotu.

 

Yaṃ kiñci vittaṃ idha vā huraṃ vā,

saggesu vā yaṃ ratanaṃ paṇītaṃ;

na no samaṃ atthi tathāgatena,

idampi Dhamme ratanaṃ paṇītaṃ;

etena saccena suvatthi hotu.

 

Yaṃ kiñci vittaṃ idha vā huraṃ vā,

saggesu vā yaṃ ratanaṃ paṇītaṃ;

na no samaṃ atthi tathāgatena,

idampi Samghe ratanaṃ paṇītaṃ;

etena saccena suvatthi hotu.

 

Bhavatu sabbamaṅgalaṃ,

rakkhantu sabbadevatā;

Sabba-Buddhānubhavena,

sadā sukhī bhavantu te[13].

 

Bhavatu sabbamaṅgalaṃ,

rakkhantu sabbadevatā;

Sabba-Dhammānubhavena,

sadā sukhī bhavantu te.

 

Bhavatu sabbamaṅgalaṃ,

rakkhantu sabbadevatā;

Sabba-Saṃghānubhavena,

sadā sukhī bhavantu te.

 

Mahākāruṇiko Nātho,

hitāya sabbapāṇinaṃ;

Pūretvā pāramī sabbā,

patto sambodhimuttamaṃ;

Etena saccavajjena,

sotthi te hotu sabbadā.

 

Jayanto bodhiyā mūle,

Sakyānaṃ nandivaḍḍhano,

Evameva jayo hotu, jayassu jayamaṅgale.

Aparājitapallaṅke, sīse puthuvipukkhale,

Abhiseke sabbabuddhānaṃ, aggappatto pamodati.

 

(Yasmiṃ divase tayo sucaritadhamme[14] paripūrenti sodivaso)

Sunakkhattaṃ sumaṅgalaṃ

suppabhātaṃ suhuṭṭhitaṃ;

sukhaṇo sumuhutto ca,

suyiṭṭhaṃ brahmacārisu.

(Tasmiṃ divase) Padakkhiṇaṃ kāyakammaṃ

vācākammaṃ padakkhiṇaṃ

Padakkhiṇaṃ manokammaṃ

paṇīdhi te padakkhiṇe.

Padakkhiṇāni katvāna,

labhantatthe padakkhiṇe.

 

Te atthaladdhā sukhitā viruḷhā Buddhasāsane;

Arogā sukhitā hotha, saha sabbehi ñātibhi.

 

Paṭiccasamuppādavibhaṅgo (Duyên Sinh Phân Tích)

Suttantabhājanīyaṃ (Phân tích theo Kinh)

 

Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

 

Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ– ayaṃ vuccati “avijjā”.

 

Tattha katame avijjāpaccayā saṅkhārā? Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro, kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.

 

Tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā– ayaṃ vuccati “puññābhisaṅkhāro”.

 

Tattha katamo apuññābhisaṅkhāro? Akusalā cetanā kāmāvacarā– ayaṃ vuccati “apuññābhisaṅkhāro”.

 

Tattha katamo āneñjābhisaṅkhāro? Kusalā cetanā arūpāvacarā– ayaṃ vuccati “āneñjābhisaṅkhāro”.

 

Tattha katamo kāyasaṅkhāro? Kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro. Ime vuccanti “avijjāpaccayā saṅkhārā”.

 

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ?

Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ– idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.

 

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho– idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ– idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.

 

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ– idaṃ vuccati “nāmarūpapaccayā saḷāyatanaṃ”.

 

Tattha katamo saḷāyatanapaccayā phasso? Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso– ayaṃ vuccati “saḷāyatanapaccayā phasso”.

 

Tattha katamā phassapaccayā vedanā? Cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā– ayaṃ vuccati “phassapaccayā vedanā”.

 

Tattha katamā vedanāpaccayā taṇhā? Rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā– ayaṃ vuccati “vedanāpaccayā taṇhā”.

 

Tattha katamaṃ taṇhāpaccayā upādānaṃ? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ– idaṃ vuccati “taṇhāpaccayā upādānaṃ”.

 

Tattha katamo upādānapaccayā bhavo? Bhavo duvidhena– atthi kammabhavo, atthi upapattibhavo. Tattha katamo kammabhavo? Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro– ayaṃ vuccati “kammabhavo”. Sabbampi bhavagāmikammaṃ kammabhavo.

 

Tattha katamo upapattibhavo? Kāmabhavo, rūpabhavo, arūpabhavo, saññābhavo, asaññābhavo, nevasaññānāsaññābhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo– ayaṃ vuccati “upapattibhavo”. Iti ayañca kammabhavo, ayañca upapattibhavo. Ayaṃ vuccati “upādānapaccayā bhavo”.

 

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābho– ayaṃ vuccati

“bhavapaccayā jāti”.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko– ayaṃ vuccati “jarā”.

 

Tattha katamaṃ maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo– idaṃ vuccati “maraṇaṃ”. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.

 

Tattha katamo soko? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ– ayaṃ vuccati “soko”.

 

Tattha katamo paridevo? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ– ayaṃ vuccati paridevo”.

 

Tattha katamaṃ dukkhaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā– idaṃ vuccati “dukkhaṃ”.

Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ, cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā– idaṃ vuccati “domanassaṃ”.

 

Tattha katamo upāyāso? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ– ayaṃ vuccati “upāyāso”.

 

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti, evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

 

Dhammacakkappavattanasuttaṃ (Kinh Chuyển pháp luân)

 

Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi– “dveme, bhikkhave, antā pabbajitena na sevitabbā. Katame dve? Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete kho, bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

 

Katamā ca sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

 

Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ– jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṃ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ– saṃkhittena pañcupādānakkhandhā dukkhā. Idaṃ kho pana, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ– yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ– kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ kho pana, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ– yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ– ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi.

 

‘Idaṃ dukkhaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

 

‘Idaṃ dukkhasamudayaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahīnan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

 

‘Idaṃ dukkhanirodhaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikatan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

 

‘Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Yāvakīvañca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ.

Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi– ‘akuppā me vimutti‚ ayamantimā jāti, natthidāni punabbhavo’”ti. Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti.

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi– “yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman”ti.

Pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ– “etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.

 

Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā saddamanussāvesuṃ– “etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.

Cātumahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā …pe… yāmā devā …pe… tusitā devā …pe… nimmānaratī devā …pe… paranimmitavasavattī devā …pe… brahmakāyikā devā saddamanussāvesuṃ– “etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.

Itiha tena khaṇena (tena layena) tena muhuttena yāva brahmalokā saddo abbhuggacchi. Ayañca dasasahassilokadhātu saṅkampi sampakampi sampavedhi, appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaṃ devānubhāvanti.

Atha kho bhagavā imaṃ udānaṃ udānesi– “aññāsi vata, bho, koṇḍañño, aññāsi vata, bho, koṇḍañño”ti! Iti hidaṃ āyasmato koṇḍaññassa ‘aññāsikoṇḍañño’ tveva nāmaṃ ahosīti.

 

Atha kho āyasmā aññāsikoṇḍañño diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca– “Labheyyāhaṃ bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan”ti.

 “Ehi bhikkhū”ti bhagavā avoca– “Svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā”ti. Sāva tassa āyasmato upasampadā ahosīti.

 

Anattalakkhaṇasuttaṃ (Kinh Vô ngã tướng)

 

Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–

“Rūpaṃ, bhikkhave, anattā. Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe– ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe– ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti.

 

Vedanā anattā. Vedanā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya, labbhetha ca vedanāya– ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattati, na ca labbhati vedanāya– ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ti.

 

Saññā anattā. Saññā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya, labbhetha ca saññāya– ‘evaṃ me saññā hotu, evaṃ me saññā mā ahosī’ti. Yasmā ca kho, bhikkhave, saññā anattā, tasmā saññā ābādhāya saṃvattati, na ca labbhati saññāya– ‘evaṃ me saññā hotu, evaṃ me saññā mā ahosī’ti.

 

Saṅkhārā anattā. Saṅkhārā ca hidaṃ, bhikkhave, attā abhavissaṃsu, nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ, labbhetha ca saṅkhāresu– ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun’ti. Yasmā ca kho, bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattanti, na ca labbhati saṅkhāresu– ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun’ti.

 

Viññāṇaṃ anattā. Viññāṇañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe– ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati, na ca labbhati viññāṇe– ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’ti.

 Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti?

“Aniccaṃ, bhante”.

“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”.

“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’ti?

“No hetaṃ, bhante”.

“Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti?

“Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?

“Dukkhaṃ, bhante”.

“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”.

 

“Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

 

Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbā vedanā– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

 

Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbā saññā– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 

Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbe saṅkhārā– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

“Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

“Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.

Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ.

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.

 

Pabbajita-abhiṇhasuttaṃ (Kinh Pháp Sa môn Thường quán)

 

Dasayime, bhikkhave, dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā. katame dasa?

1. ‘Vevaṇṇiyamhi ajjhupagato’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

2. ‘Parapaṭibaddhā me jīvikā’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

3. ‘Añño me ākappo karaṇīyo’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

4. ‘Kacci nu kho me attā sīlato na upavadatī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

5. ‘Kacci nu kho maṃ anuvicca viññū sabrahmacārī sīlato na upavadantī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

6. ‘Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

7. ‘Kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo, yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

8. ‘Kathaṃbhūtassa me rattindivā vītivattantī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

9. ‘Kacci nu kho ahaṃ suññāgāre abhiramāmī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

10. ‘Atthi nu kho me uttari manussadhammo alamariyañāṇadassanaviseso adhigato, yenāhaṃ pacchime kāle sabrahmacārīhi puṭṭho na maṅku bhavissāmī’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ. Ime kho, bhikkhave, dasa dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā.

 

METTĀBHĀVANĀ - PATHANĀ - PATTIDĀNA

(Thiền Lòng Từ - Nguyện Cầu - Chia Phước)

 

Sabbe sattā, sabbe pāṇā, sabbe bhūtā, sabbe puggalā, sabbe attabhāvapariyāpannā,

sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā–

averā hontu, abyāpajjā hontu, anīghā hontu, sukhī attānaṃ pariharantu.

Dukkhā muccantu, yathāladdhasampattito māvigacchantu, kammassakā.

 

Puratthimāya disāya, pacchimāya disāya, uttarāya disāya, dakkhiṇāya disāya,

puratthimāya anudisāya, pacchimāya anudisāya, uttarāya anudisāya, dakkhiṇāya anudisāya,

heṭṭhimāya disāya, uparimāya disāya.

 

Sabbe sattā, sabbe pāṇā, sabbe bhūtā, sabbe puggalā, sabbe attabhāvapariyāpannā,

sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā–

averā hontu, abyāpajjā hontu, anīghā hontu, sukhī attānaṃ pariharantu.

Dukkhā muccantu, yathāladdhasampattito māvigacchantu, kammassakā.

 

Uddhaṃ yāva bhavaggā ca, adho yāva avīcito;

Samantā cakkavāḷesu, ye sattā pathavīcarā;

Abyāpajjā niverā ca, niddukkhā cā’nuppaddavā.

 

Uddhaṃ yāva bhavaggā ca, adho yāva avīcito;

Samantā cakkavāḷesu, ye sattā udakecarā;

Abyāpajjā niverā ca, niddukkhā cā’nuppaddavā.

 

Uddhaṃ yāva bhavaggā ca, adho yāva avīcito;

Samantā cakkavāḷesu, ye sattā ākāsecarā;

Abyāpajjā niverā ca, niddukkhā cā’nuppaddavā.

 

Yaṃ pattaṃ kusalaṃ tassa, ānubhāvena pāṇino; 

Sabbe saddhammarājassa, ñatvā dhammaṃ sukhāvahaṃ. 

Pāpuṇantu visuddhāya, sukhāya paṭipattiyā; 

asokamanupāyāsaṃ, nibbānasukhamuttamaṃ.

 

Ciraṃ tiṭṭhatu saddhammo, dhamme hontu sagāravā; 

sabbepi sattā kālena, sammā devo pavassatu. 

Yathā rakkhiṃsu porāṇā, surājāno tathevimaṃ; 

rājā rakkhatu dhammena, attanova pajaṃ pajaṃ.

 

Imāya dhammānudhammapaṭipattiyā Buddhaṃ pūjemi.

Imāya dhammānudhammapaṭipattiyā Dhammaṃ pūjemi.

Imāya dhammānudhammapaṭipattiyā Saṃghaṃ pūjemi.

 

Addhā imāya paṭipattiyā jāti-jarā-byādhi-maraṇamhā parimuccissāmi.

 

Idaṃ me puññaṃ āsavakkhayā’vahaṃ hotu.

Idaṃ me puññaṃ nibbānassa paccayo hotu.

 

Mama puññabhāgaṃ sabbasattānaṃ bhājemi;

Te sabbe me samaṃ puññabhāgaṃ labhantu.

 

Sādhu Sādhu Sādhu